वांछित मन्त्र चुनें

उ॒त नो॒ वाज॑सातये॒ पव॑स्व बृह॒तीरिष॑: । द्यु॒मदि॑न्दो सु॒वीर्य॑म् ॥

अंग्रेज़ी लिप्यंतरण

uta no vājasātaye pavasva bṛhatīr iṣaḥ | dyumad indo suvīryam ||

पद पाठ

उ॒त । नः॒ । वाज॑ऽसातये । पव॑स्व । बृ॒ह॒तीः । इषः॑ । द्यु॒ऽमत् । इ॒न्दो॒ इति॑ । सु॒ऽवीर्य॑म् ॥ ९.१३.४

ऋग्वेद » मण्डल:9» सूक्त:13» मन्त्र:4 | अष्टक:6» अध्याय:8» वर्ग:1» मन्त्र:4 | मण्डल:9» अनुवाक:1» मन्त्र:4


बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - (इन्दो) हे परमैश्वर्यवाले परमात्मन् ! (द्युमत्) दीप्तिवाला (सुवीर्यम्) बल (पवस्व) हमको दें (उत) और (वाजसातये) युद्धों में (नः बृहतीः इषः) हमको बड़ी शक्ति प्रदान करें ॥४॥
बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - (इन्दो) हे परमैश्वर्यशालिपरमात्मन् ! (द्युमत्) दीप्तिमत् (सुवीर्यम्) बलं (पवस्व) अस्मभ्यं देहि (उत) तथा च (वाजसातये) युद्धेषु (नः बृहतीः इषः) अस्मभ्यं प्रबलां शक्तिं प्रयच्छ ॥४॥